A 415-26 Nakṣatrasārāvalī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 415/26
Title: Nakṣatrasārāvalī
Dimensions: 22.4 x 10.2 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2982
Remarks:


Reel No. A 415-26 Inventory No. 45367

Title Nakṣatrasārāvalī

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 10.0 cm

Folios 21

Lines per Folio 7

Foliation figures in the both margin of the verso ; marginal title is || nakṣa. || and rāmaḥ

Place of Deposit NAK

Accession No. 5/2982

Manuscript Features

Stamp Nepal national Library and nakṣatrasārāvalī on exp.1

Excerpts

Beginning

oṃ gaṇapataye namaḥ ||

praṇamya paramānaṃdaṃ sarvvakāraṇakārakam ||

sarvvadhāram (!) anā(2)dhāraṃ sarvvajñaṃ sarvvasākṣiṇam ||

atha nakṣetraparinaṃ (!) vakṣye aśvinītritārā (3)||

aśvamukhī || tiryaṅmukhī || pītavarṇa || kāvīvṛkṣaḥ ||

kanakapakṣī || stadyuḥ || (4)āśvinau devate || devagaṇaḥ ||

yonivājī || akṣara akāra ākāro bhagamamavau(5)la . . . rddhavastrābharaṇānnaprāśabhaiṣajyavījāropana (!) nārikerakṣusthāpanā svasaṃ(6)grahaṇādi kuryāt || (fol. 1v1–6)

End

bhādrapadamāse śūnyaṃ || śukravā(5)re siddhiyoga (!)  || mandaṣṭamī viṣayoga (!)  || sālipiṣṭabhojanaṃ (!) kṛtvā || yātrāṃ gache(6)t || (!)

jvaradaśādvādaśāhād vā sukhī syāt ||

ghṛtapūpanaivedya (!)  || maṃdārapuṣpa (!)  || . . .(7) . . . dhūpa (!)  ||

pūṣāgoveti maṃtra (!)  || tilataṇḍuladravya (!)  ||

sāvitryāṣṭotaraśataṃ hu(1)tvā || pauṣṇavicitra (!)  ||

kṣudraśaṣkulībaliṃ datvā || saṃkrame arghavṛddhiḥ || 27 || (fol. 20v4–21r1)

Colophon

iti nakṣatrasārāvalī samāptaṃ (!)  || || śubham || || || (fol. 21r2)

Microfilm Details

Reel No. A 415/26

Date of Filming 30-07-1972

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 17-08-2005

Bibliography